Sanskrit/Numbers

< Sanskrit

English Numerals Hindi Sanskrit

One 1 एक एकः Two 2 दो द्वौ Three 3 तीन त्रयः Four 4 चार चत्वारः Five 5 पाञ्च पञ्च Six 6 छे षट् Seven 7 सात सप्त Eight 8 आठ अष्ट Nine 9 नौ नव Ten 10 दस दश

Eleven 11 ग्यारह एकादशन् Twelve 12 बारह द्वादशन् Thirteen 13 तेरह त्रयोदशन् Fourteen 14 चौदह चतुर्दशन् Fifteen 15 पन्द्रह पञ्चदशन् Sixteen 16 सोलह षोडशन् Seventeen 17 सत्रह सप्तदशन् Eighteen 18 अठारह अष्टादशन् Nineteen 19 उन्नीस नवदशन्, एकोनविंशति, ऊनविंशति, एकान्नविंशति Twenty 20 बीस विंशति

Twenty-one 21 इक्कीस एकाविंशति Twenty-two 22 बाईस द्वाविंशति Twenty-three 23 तेईस त्रयोविंशति Twenty-four 24 चौबीस चतुर्विंशति Twenty-five 25 पच्चीस पञ्चविंशति Twenty-six 26 छब्बीस षड्विंशति Twenty-seven 27 सत्तइस सप्तविंशति Twenty-eight 28 अठ्ठाइस अष्टाविंशति Twenty-nine 29 उन्तीस नवविंशति, एकोनात्रिंशत्, ऊनत्रिंशत्, एकान्नत्रिंशत् Thirty 30 तीस त्रिंशत्

Thirty-one 31 इकतीस एकत्रिंशत् Thirty-two 32 बत्तीस द्वात्रिंशत् Thirty-three 33 तेतीस त्रयत्रिंशत् Thirty-four 34 चौतीस चतुस्त्रिंशत् Thirty-five 35 पैंतीस पञ्चत्रिंशत् Thirty-six 36 छत्तीस षट्त्रिंशत् Thirty-seven 37 सैंतीस सप्तत्रिंशत् Thirty-eight 38 अड़तीस अष्टात्रिंशत् Thirty-nine 39 अन्तालीस एकोनचत्वारिंशत् Forty 40 चालीस चत्वारिंशत्

Forty-one 41 इकतालीस एकचत्वारिंशत् Forty-two 42 ब्यालीस द्विचत्वारिंशत्, द्वाचत्वारिंशत् Forty-three 43 तेतालीस त्रिचत्वारिंशत्, त्रयश्चत्वारिंशत् Forty-four 44 चौवालीस चतुश्चत्वारिंशत् Forty-five 45 पैंतालीस पञ्चचत्वारिंशत् Forty-six 46 छ्यालीस षट्चत्वारिंशत् Forty-seven 47 सैतालीस सप्तचत्वारिंशत् Forty-eight 48 अड़तालीस अष्टचत्वारिंशत्, अष्टाचत्वारिंशत् Forty-nine 49 उनंचास एकोनपञ्चाशत् Fifty 50 पचास पञ्चाशत्

Fifty-one 51 इक्यावन एकपञ्चाशत् Fifty-two 52 बावन द्विपञ्चाशत् Fifty-three 53 त्रेपन त्रिपञ्चाशत् Fifty-four 54 चौअन चतुःपञ्चाशत् Fifty-five 55 पचपन पञ्चपञ्चाशत् Fifty-six 56 छप्पन षट्पञ्चाशत् Fifty-seven 57 सत्तावन सप्तपञ्चाशत् Fifty-eight 58 अठ्ठावन अष्टपञ्चाशत् Fifty-nine 59 उनसठ एकोनषष्ठिः Sixty 60 साठ षष्ठिः

Sixty-one 61 इकसठ एकषष्ठिः Sixty-two 62 बासठ द्विषष्ठिः Sixty-three 63 त्रेसठ त्रिषष्ठिः Sixty-four 64 चौंसठ चतुःषष्ठिः Sixty-five 65 पैंसठ पञ्चषष्ठिः Sixty-six 66 छ्यासठ षट्षष्ठिः Sixty-seven 67 सरसठ सप्तषष्ठिः Sixty-eight 68 अरसठ अष्टषष्ठिः Sixty-nine 69 उनहत्तर एकोनसप्ततिः Seventy 70 सत्तर सप्ततिः

Seventy-one 71 इकहत्तर एकसप्ततिः Seventy-two 72 बहत्तर द्विसप्ततिः Seventy-three 73 तिहत्तर त्रिसप्ततिः Seventy-four 74 चौहत्तर चतुःसप्ततिः Seventy-five 75 पिचत्तर पञ्चसप्ततिः Seventy-six 76 छियत्तर षट्सप्ततिः Seventy-seven 77 सतत्तर सप्तसप्ततिः Seventy-eight 78 अठत्तर अष्टसप्ततिः Seventy-nine 79 उनासी एकोनाशीतिः Eighty 80 अस्सी अशीतिः

Eighty-one 81 इक्यासी एकाशीतिः Eighty-two 82 ब्यासी द्वशीतिः Eighty-three 83 तिरासी त्र्यशीतिः Eighty-four 84 चौरासी चतुरशीतिः Eighty-five 85 पिचासी पञ्चाशीतिः Eighty-six 86 छयासी षडशीतिः Eighty-seven 87 सतासी सप्ताशीतिः Eighty-eight 88 अठासी अष्टाशीतिः Eighty-nine 89 नवासी एकोननवतिः Ninety 90 नब्बे नवतिः

Ninety-one 91 इक्यानवे एकनवतिः Ninety-two 92 बानवे द्विनवतिः Ninety-three 93 त्रानवे त्रिनवतिः Ninety-four 94 चौरानवे चतुर्नवतिः Ninety-five 95 पिञ्चानवे पञ्चनवतिः Ninety-six 96 छ्यानवे षण्णवतिः Ninety-seven 97 सत्तानवे सप्तनवतिः Ninety-eight 98 अठ्ठानवे अष्टनवतिः Ninety-Nine 99 निन्यानवे एकोनशतम् Hundred 100 सौ शतम्

This article is issued from Wikibooks. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.